शालाकीय-शिक्षणम्


b7d567fc-8523-4790-ac07-680841a1b09d

वडोदरानगरे संस्कृत-पाठनाय वैश्विक-ज्ञान-गङ्गासेवा- ट्रस्ट (न्यासः) प्रमुखः अस्ति । अस्माकं समीपे योग्याः शिक्षकाः सन्ति, तेषां संस्कृत-पाठनस्य अनुभवः उत्तमः वर्तते । दुर्भाग्यवशात् शालानां शिक्षणं विद्यार्थीनां परीक्षायां श्रेष्ठ-प्रदर्शनाय अपूर्णम् अस्ति । विद्यालय-शिक्षकैः विंशतितः अधिक-छात्राणां वर्गखण्डः संरक्षणीयः भवति । अतः ते प्रत्येकस्य छात्रस्य शिक्षणाय, तेषां प्रगत्यै तथा बोर्डपरीक्षायां स्पर्धात्मकपरीक्षायां वा श्रेष्ठपरिणामाय यदावश्यकं भवति तद् पूर्णं कर्तुं सक्षमाः न भवन्ति, तथा च ते व्यक्तिगतरूपेण अवधानं कर्तुमपि न शक्नुवन्ति। एतस्मात् कारणात् छात्राः संस्कृत-पठने दुर्बलाः भवन्ति । बहवः अभिभावकाः (पेरेन्ट्स्) अस्माकं वर्गस्य साहाय्येन तेषां बालकानां शैक्षणिक-प्रर्दशने ध्यानाकर्षकं परिवर्तनं प्राप्तवन्तः । वयं 1-12 कक्षायाः छात्रान् संस्कृतं पाठयामः ।

  • वयं CBSE बोर्ड इत्यस्य संस्कृतं पाठयामः ।
  • वयं गुजरात-बोर्ड इत्यस्य संस्कृतं पाठयामः ।

सुरक्षितसर्वाधिकाराः / Copyright © 2021

Vaishvik Gyanganga Seva Trust